Original

ततो विषण्णं समवेक्ष्य सैन्यं विभीषणो बुद्धिमतां वरिष्ठः ।उवाच शाखामृगराजवीरानाश्वासयन्नप्रतिमैर्वचोभिः ॥ २ ॥

Segmented

ततो विषण्णम् समवेक्ष्य सैन्यम् विभीषणो बुद्धिमताम् वरिष्ठः उवाच शाखामृग-राज-वीरान् आश्वासयन्न् अप्रतिमैः वचोभिः

Analysis

Word Lemma Parse
ततो ततस् pos=i
विषण्णम् विषद् pos=va,g=n,c=2,n=s,f=part
समवेक्ष्य समवेक्ष् pos=vi
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
विभीषणो विभीषण pos=n,g=m,c=1,n=s
बुद्धिमताम् बुद्धिमत् pos=a,g=m,c=6,n=p
वरिष्ठः वरिष्ठ pos=a,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शाखामृग शाखामृग pos=n,comp=y
राज राजन् pos=n,comp=y
वीरान् वीर pos=n,g=m,c=2,n=p
आश्वासयन्न् आश्वासय् pos=va,g=m,c=1,n=s,f=part
अप्रतिमैः अप्रतिम pos=a,g=n,c=3,n=p
वचोभिः वचस् pos=n,g=n,c=3,n=p