Original

श्रुत्वा जाम्बवतो वाक्यमुवाचेदं विभीषणः ।आर्यपुत्रावतिक्रम्य कस्मात्पृच्छसि मारुतिम् ॥ १९ ॥

Segmented

श्रुत्वा जाम्बवतो वाक्यम् उवाच इदम् विभीषणः आर्य-पुत्रौ अतिक्रम्य कस्मात् पृच्छसि मारुतिम्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
जाम्बवतो जाम्बवन्त् pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
विभीषणः विभीषण pos=n,g=m,c=1,n=s
आर्य आर्य pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=2,n=d
अतिक्रम्य अतिक्रम् pos=vi
कस्मात् कस्मात् pos=i
पृच्छसि प्रच्छ् pos=v,p=2,n=s,l=lat
मारुतिम् मारुति pos=n,g=m,c=2,n=s