Original

अञ्जना सुप्रजा येन मातरिश्वा च नैरृत ।हनूमान्वानरश्रेष्ठः प्राणान्धारयते क्वचित् ॥ १८ ॥

Segmented

अञ्जना सुप्रजा येन मातरिश्वा च नैरृत हनूमान् वानर-श्रेष्ठः प्राणान् धारयते क्वचित्

Analysis

Word Lemma Parse
अञ्जना अञ्जना pos=n,g=f,c=1,n=s
सुप्रजा सुप्रजस् pos=a,g=f,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
मातरिश्वा मातरिश्वन् pos=n,g=m,c=1,n=s
pos=i
नैरृत नैरृत pos=n,g=m,c=8,n=s
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
वानर वानर pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
धारयते धारय् pos=v,p=3,n=s,l=lat
क्वचित् क्वचिद् pos=i