Original

नैरृतेन्द्रमहावीर्यस्वरेण त्वाभिलक्षये ।पीड्यमानः शितैर्बाणैर्न त्वां पश्यामि चक्षुषा ॥ १७ ॥

Segmented

नैरृत-इन्द्र-महा-वीर्य-स्वरेण त्वा अभिलक्षये पीड्यमानः शितैः बाणैः न त्वाम् पश्यामि चक्षुषा

Analysis

Word Lemma Parse
नैरृत नैरृत pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
महा महत् pos=a,comp=y
वीर्य वीर्य pos=n,comp=y
स्वरेण स्वर pos=n,g=m,c=3,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
अभिलक्षये अभिलक्षय् pos=v,p=1,n=s,l=lat
पीड्यमानः पीडय् pos=va,g=m,c=1,n=s,f=part
शितैः शा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s