Original

विभीषणवचः श्रुत्वा जाम्बवानृक्षपुंगवः ।कृच्छ्रादभ्युद्गिरन्वाक्यमिदं वचनमब्रवीत् ॥ १६ ॥

Segmented

विभीषण-वचः श्रुत्वा जाम्बवान् ऋक्ष-पुंगवः कृच्छ्राद् अभ्युद्गिरन् वाक्यम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
विभीषण विभीषण pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
जाम्बवान् जाम्बवन्त् pos=n,g=m,c=1,n=s
ऋक्ष ऋक्ष pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
कृच्छ्राद् कृच्छ्र pos=n,g=n,c=5,n=s
अभ्युद्गिरन् अभ्युद्गृ pos=va,g=m,c=1,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan