Original

स्वभावजरया युक्तं वृद्धं शरशतैश्चितम् ।प्रजापतिसुतं वीरं शाम्यन्तमिव पावकम् ॥ १४ ॥

Segmented

स्वभाव-जरया युक्तम् वृद्धम् शर-शतैः चितम् प्रजापति-सुतम् वीरम् शाम्यन्तम् इव पावकम्

Analysis

Word Lemma Parse
स्वभाव स्वभाव pos=n,comp=y
जरया जरा pos=n,g=f,c=3,n=s
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
शर शर pos=n,comp=y
शतैः शत pos=n,g=m,c=3,n=p
चितम् चि pos=va,g=m,c=2,n=s,f=part
प्रजापति प्रजापति pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
शाम्यन्तम् शम् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
पावकम् पावक pos=n,g=m,c=2,n=s