Original

सागरौघनिभं भीमं दृष्ट्वा बाणार्दितं बलम् ।मार्गते जाम्बवन्तं स्म हनूमान्सविभीषणः ॥ १३ ॥

Segmented

सागर-ओघ-निभम् भीमम् दृष्ट्वा बाण-अर्दितम् बलम् मार्गते जाम्बवन्तम् स्म हनूमान् स विभीषणः

Analysis

Word Lemma Parse
सागर सागर pos=n,comp=y
ओघ ओघ pos=n,comp=y
निभम् निभ pos=a,g=n,c=2,n=s
भीमम् भीम pos=a,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
बाण बाण pos=n,comp=y
अर्दितम् अर्दय् pos=va,g=n,c=2,n=s,f=part
बलम् बल pos=n,g=n,c=2,n=s
मार्गते मार्ग् pos=v,p=3,n=s,l=lat
जाम्बवन्तम् जाम्बवन्त् pos=n,g=m,c=2,n=s
स्म स्म pos=i
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
pos=i
विभीषणः विभीषण pos=n,g=m,c=1,n=s