Original

मैन्दं नलं ज्योतिमुखं द्विविदं पनसं तथा ।विभीषणो हनूमांश्च ददृशाते हतान्रणे ॥ ११ ॥

Segmented

मैन्दम् नलम् ज्योतिमुखम् द्विविदम् पनसम् तथा विभीषणो हनुमन्त् च ददृशाते हतान् रणे

Analysis

Word Lemma Parse
मैन्दम् मैन्द pos=n,g=m,c=2,n=s
नलम् नल pos=n,g=m,c=2,n=s
ज्योतिमुखम् ज्योतिर्मुख pos=n,g=m,c=2,n=s
द्विविदम् द्विविद pos=n,g=m,c=2,n=s
पनसम् पनस pos=n,g=m,c=2,n=s
तथा तथा pos=i
विभीषणो विभीषण pos=n,g=m,c=1,n=s
हनुमन्त् हनुमन्त् pos=n,g=,c=1,n=s
pos=i
ददृशाते दृश् pos=v,p=3,n=d,l=lit
हतान् हन् pos=va,g=m,c=2,n=p,f=part
रणे रण pos=n,g=m,c=7,n=s