Original

सुग्रीवमङ्गदं नीलं शरभं गन्धमादनम् ।जाम्बवन्तं सुषेणं च वेगदर्शनमाहुकम् ॥ १० ॥

Segmented

सुग्रीवम् अङ्गदम् नीलम् शरभम् गन्धमादनम् जाम्बवन्तम् सुषेणम् च वेगदर्शनम् आहुकम्

Analysis

Word Lemma Parse
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
अङ्गदम् अङ्गद pos=n,g=m,c=2,n=s
नीलम् नील pos=n,g=m,c=2,n=s
शरभम् शरभ pos=n,g=m,c=2,n=s
गन्धमादनम् गन्धमादन pos=n,g=m,c=2,n=s
जाम्बवन्तम् जाम्बवन्त् pos=n,g=m,c=2,n=s
सुषेणम् सुषेण pos=n,g=m,c=2,n=s
pos=i
वेगदर्शनम् वेगदर्शन pos=n,g=m,c=2,n=s
आहुकम् आहुक pos=n,g=m,c=2,n=s