Original

तयोस्तदा सादितयो रणाग्रे मुमोह सैन्यं हरियूथपानाम् ।सुग्रीवनीलाङ्गदजाम्बवन्तो न चापि किंचित्प्रतिपेदिरे ते ॥ १ ॥

Segmented

तयोः तदा सादितयो रण-अग्रे मुमोह सैन्यम् हरि-यूथपानाम् सुग्रीव-नील-अङ्गद-जाम्बवन्त् न च अपि किंचित् प्रतिपेदिरे ते

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
तदा तदा pos=i
सादितयो सादय् pos=va,g=m,c=6,n=d,f=part
रण रण pos=n,comp=y
अग्रे अग्र pos=n,g=n,c=7,n=s
मुमोह मुह् pos=v,p=3,n=s,l=lit
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
हरि हरि pos=n,comp=y
यूथपानाम् यूथप pos=n,g=m,c=6,n=p
सुग्रीव सुग्रीव pos=n,comp=y
नील नील pos=n,comp=y
अङ्गद अङ्गद pos=n,comp=y
जाम्बवन्त् जाम्बवन्त् pos=n,g=m,c=1,n=p
pos=i
pos=i
अपि अपि pos=i
किंचित् कश्चित् pos=n,g=n,c=2,n=s
प्रतिपेदिरे प्रतिपद् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p