Original

समास्थाय महातेजा रथं हरिरथोपमम् ।जगाम सहसा तत्र यत्र युद्धमरिंदम ॥ ९ ॥

Segmented

समास्थाय महा-तेजाः रथम् हरि-रथ-उपमम् जगाम सह सा तत्र यत्र युद्धम् अरिंदमः

Analysis

Word Lemma Parse
समास्थाय समास्था pos=vi
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
रथम् रथ pos=n,g=m,c=2,n=s
हरि हरि pos=n,comp=y
रथ रथ pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
सह सह pos=i
सा तद् pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
यत्र यत्र pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s