Original

स एवमुक्त्वा त्रिदशेन्द्रशत्रुरापृच्छ्य राजानमदीनसत्त्वः ।समारुरोहानिलतुल्यवेगं रथं खरश्रेष्ठसमाधियुक्तम् ॥ ८ ॥

Segmented

स एवम् उक्त्वा त्रिदश-इन्द्र-शत्रुः आपृच्छ्य राजानम् अदीन-सत्त्वः समारुरोह अनिल-तुल्य-वेगम् रथम् खर-श्रेष्ठ-समाधि-युक्तम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
त्रिदश त्रिदश pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
शत्रुः शत्रु pos=n,g=m,c=1,n=s
आपृच्छ्य आप्रच्छ् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
अदीन अदीन pos=a,comp=y
सत्त्वः सत्त्व pos=n,g=m,c=1,n=s
समारुरोह समारुह् pos=v,p=3,n=s,l=lit
अनिल अनिल pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
खर खर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,comp=y
समाधि समाधि pos=n,comp=y
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part