Original

अद्येन्द्रवैवस्वतविष्णुमित्र साध्याश्विवैश्वानरचन्द्रसूर्याः ।द्रक्ष्यन्ति मे विक्रममप्रमेयं विष्णोरिवोग्रं बलियज्ञवाटे ॥ ७ ॥

Segmented

अद्य इन्द्र-वैवस्वत-विष्णु-मित्र-साध्य-अश्वि-वैश्वानर-चन्द्र-सूर्याः द्रक्ष्यन्ति मे विक्रमम् अप्रमेयम् विष्णोः इव उग्रम् बलि-यज्ञ-वाटे

Analysis

Word Lemma Parse
अद्य अद्य pos=i
इन्द्र इन्द्र pos=n,comp=y
वैवस्वत वैवस्वत pos=n,comp=y
विष्णु विष्णु pos=n,comp=y
मित्र मित्र pos=n,comp=y
साध्य साध्य pos=n,comp=y
अश्वि अश्विन् pos=n,comp=y
वैश्वानर वैश्वानर pos=n,comp=y
चन्द्र चन्द्र pos=n,comp=y
सूर्याः सूर्य pos=n,g=m,c=1,n=p
द्रक्ष्यन्ति दृश् pos=v,p=3,n=p,l=lrt
मे मद् pos=n,g=,c=6,n=s
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
अप्रमेयम् अप्रमेय pos=a,g=m,c=2,n=s
विष्णोः विष्णु pos=n,g=m,c=6,n=s
इव इव pos=i
उग्रम् उग्र pos=a,g=m,c=2,n=s
बलि बलि pos=n,comp=y
यज्ञ यज्ञ pos=n,comp=y
वाटे वाट pos=n,g=m,c=7,n=s