Original

इमां प्रतिज्ञां शृणु शक्रशत्रोः सुनिश्चितां पौरुषदैवयुक्ताम् ।अद्यैव रामं सहलक्ष्मणेन संतापयिष्यामि शरैरमोघैः ॥ ६ ॥

Segmented

इमाम् प्रतिज्ञाम् शृणु शक्र-शत्रोः सु निश्चिताम् पौरुष-दैव-युक्ताम् अद्य एव रामम् सह लक्ष्मणेन संतापयिष्यामि शरैः अमोघैः

Analysis

Word Lemma Parse
इमाम् इदम् pos=n,g=f,c=2,n=s
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
शक्र शक्र pos=n,comp=y
शत्रोः शत्रु pos=n,g=m,c=6,n=s
सु सु pos=i
निश्चिताम् निश्चि pos=va,g=f,c=2,n=s,f=part
पौरुष पौरुष pos=a,comp=y
दैव दैव pos=n,comp=y
युक्ताम् युज् pos=va,g=f,c=2,n=s,f=part
अद्य अद्य pos=i
एव एव pos=i
रामम् राम pos=n,g=m,c=2,n=s
सह सह pos=i
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
संतापयिष्यामि संतापय् pos=v,p=1,n=s,l=lrt
शरैः शर pos=n,g=m,c=3,n=p
अमोघैः अमोघ pos=a,g=m,c=3,n=p