Original

पश्याद्य रामं सहलक्ष्मणेन मद्बाणनिर्भिन्नविकीर्णदेहम् ।गतायुषं भूमितले शयानं शरैः शितैराचितसर्वगात्रम् ॥ ५ ॥

Segmented

पश्य अद्य रामम् सह लक्ष्मणेन मद्-बाण-निर्भिन्न-विकीर्ण-देहम् गत-आयुषम् भूमि-तले शयानम् शरैः शितैः आचित-सर्व-गात्रम्

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
अद्य अद्य pos=i
रामम् राम pos=n,g=m,c=2,n=s
सह सह pos=i
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
मद् मद् pos=n,comp=y
बाण बाण pos=n,comp=y
निर्भिन्न निर्भिद् pos=va,comp=y,f=part
विकीर्ण विकृ pos=va,comp=y,f=part
देहम् देह pos=n,g=m,c=2,n=s
गत गम् pos=va,comp=y,f=part
आयुषम् आयुष pos=n,g=m,c=2,n=s
भूमि भूमि pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
शयानम् शी pos=va,g=m,c=2,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part
आचित आचि pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
गात्रम् गात्र pos=n,g=m,c=2,n=s