Original

ततस्तु ताविन्द्रजिदस्त्रजालैर्बभूवतुस्तत्र तदा विशस्तौ ।स चापि तौ तत्र विषादयित्वा ननाद हर्षाद्युधि राक्षसेन्द्रः ॥ ४८ ॥

Segmented

ततस् तु तौ इन्द्रजित्-अस्त्र-जालैः बभूवतुः तत्र तदा विशस्तौ स च अपि तौ तत्र विषादयित्वा ननाद हर्षाद् युधि राक्षस-इन्द्रः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
तौ तद् pos=n,g=m,c=1,n=d
इन्द्रजित् इन्द्रजित् pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p
बभूवतुः भू pos=v,p=3,n=d,l=lit
तत्र तत्र pos=i
तदा तदा pos=i
विशस्तौ विशंस् pos=va,g=m,c=1,n=d,f=part
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
तौ तद् pos=n,g=m,c=2,n=d
तत्र तत्र pos=i
विषादयित्वा विषादय् pos=vi
ननाद नद् pos=v,p=3,n=s,l=lit
हर्षाद् हर्ष pos=n,g=m,c=5,n=s
युधि युध् pos=n,g=f,c=7,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s