Original

आवां तु दृष्ट्वा पतितौ विसंज्ञौ निवृत्तयुद्धौ हतरोषहर्षौ ।ध्रुवं प्रवेक्ष्यत्यमरारिवासं असौ समादाय रणाग्रलक्ष्मीम् ॥ ४७ ॥

Segmented

आवाम् तु दृष्ट्वा पतितौ विसंज्ञौ निवृत्त-युद्धौ हत-रोष-हर्षौ ध्रुवम् प्रवेक्ष्यति अमर-अरि-वासम् असौ समादाय रण-अग्र-लक्ष्म्यम्

Analysis

Word Lemma Parse
आवाम् मद् pos=n,g=,c=2,n=d
तु तु pos=i
दृष्ट्वा दृश् pos=vi
पतितौ पत् pos=va,g=m,c=2,n=d,f=part
विसंज्ञौ विसंज्ञ pos=a,g=m,c=2,n=d
निवृत्त निवृत् pos=va,comp=y,f=part
युद्धौ युद्ध pos=n,g=m,c=2,n=d
हत हन् pos=va,comp=y,f=part
रोष रोष pos=n,comp=y
हर्षौ हर्ष pos=n,g=m,c=2,n=d
ध्रुवम् ध्रुवम् pos=i
प्रवेक्ष्यति प्रविश् pos=v,p=3,n=s,l=lrt
अमर अमर pos=n,comp=y
अरि अरि pos=n,comp=y
वासम् वास pos=n,g=m,c=2,n=s
असौ अदस् pos=n,g=m,c=1,n=s
समादाय समादा pos=vi
रण रण pos=n,comp=y
अग्र अग्र pos=n,comp=y
लक्ष्म्यम् लक्ष्मी pos=n,g=f,c=2,n=s