Original

प्रच्छादयत्येष हि राक्षसेन्द्रः सर्वा दिशः सायकवृष्टिजालैः ।एतच्च सर्वं पतिताग्र्यवीरं न भ्राजते वानरराजसैन्यम् ॥ ४६ ॥

Segmented

प्रच्छादयति एष हि राक्षस-इन्द्रः सर्वा दिशः सायक-वृष्टि-जालैः एतत् च सर्वम् पतित-अग्र्य-वीरम् न भ्राजते वानर-राज-सैन्यम्

Analysis

Word Lemma Parse
प्रच्छादयति प्रच्छादय् pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
हि हि pos=i
राक्षस राक्षस pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
सर्वा सर्व pos=n,g=f,c=2,n=p
दिशः दिश् pos=n,g=f,c=2,n=p
सायक सायक pos=n,comp=y
वृष्टि वृष्टि pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p
एतत् एतद् pos=n,g=n,c=1,n=s
pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
पतित पत् pos=va,comp=y,f=part
अग्र्य अग्र्य pos=a,comp=y
वीरम् वीर pos=n,g=n,c=1,n=s
pos=i
भ्राजते भ्राज् pos=v,p=3,n=s,l=lat
वानर वानर pos=n,comp=y
राज राजन् pos=n,comp=y
सैन्यम् सैन्य pos=n,g=n,c=1,n=s