Original

मन्ये स्वयम्भूर्भगवानचिन्त्यो यस्यैतदस्त्रं प्रभवश्च योऽस्य ।बाणावपातांस्त्वमिहाद्य धीमन्मया सहाव्यग्रमनाः सहस्व ॥ ४५ ॥

Segmented

मन्ये स्वयम्भूः भगवान् अचिन्त्यो यस्य एतत् अस्त्रम् प्रभवः च यो ऽस्य बाण-अवपातान् त्वम् इह अद्य धीमन् मया सह अव्यग्र-मनाः सहस्व

Analysis

Word Lemma Parse
मन्ये मन् pos=v,p=1,n=s,l=lat
स्वयम्भूः स्वयम्भु pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
अचिन्त्यो अचिन्त्य pos=a,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
प्रभवः प्रभव pos=n,g=m,c=1,n=s
pos=i
यो यद् pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=n,c=6,n=s
बाण बाण pos=n,comp=y
अवपातान् अवपात pos=n,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
इह इह pos=i
अद्य अद्य pos=i
धीमन् धीमत् pos=a,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i
अव्यग्र अव्यग्र pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
सहस्व सह् pos=v,p=2,n=s,l=lot