Original

स्वयम्भुवा दत्तवरो महात्मा खमास्थितोऽन्तर्हितभीमकायः ।कथं नु शक्यो युधि नष्टदेहो निहन्तुमद्येन्द्रजिदुद्यतास्त्रः ॥ ४४ ॥

Segmented

स्वयम्भुवा दत्त-वरः महात्मा खम् आस्थितो अन्तर्हित-भीम-कायः कथम् नु शक्यो युधि नष्ट-देहः निहन्तुम् अद्य इन्द्रजित् उद्यत-अस्त्रः

Analysis

Word Lemma Parse
स्वयम्भुवा स्वयम्भु pos=n,g=m,c=3,n=s
दत्त दा pos=va,comp=y,f=part
वरः वर pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
खम् pos=n,g=n,c=2,n=s
आस्थितो आस्था pos=va,g=m,c=1,n=s,f=part
अन्तर्हित अन्तर्धा pos=va,comp=y,f=part
भीम भीम pos=a,comp=y
कायः काय pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
नु नु pos=i
शक्यो शक्य pos=a,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
नष्ट नश् pos=va,comp=y,f=part
देहः देह pos=n,g=m,c=1,n=s
निहन्तुम् निहन् pos=vi
अद्य अद्य pos=i
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=1,n=s
उद्यत उद्यम् pos=va,comp=y,f=part
अस्त्रः अस्त्र pos=n,g=m,c=1,n=s