Original

असौ पुनर्लक्ष्मण राक्षसेन्द्रो ब्रह्मास्त्रमाश्रित्य सुरेन्द्रशत्रुः ।निपातयित्वा हरिसैन्यमुग्रमस्माञ्शरैरर्दयति प्रसक्तम् ॥ ४३ ॥

Segmented

असौ पुनः लक्ष्मण राक्षस-इन्द्रः ब्रह्मास्त्रम् आश्रित्य सुर-इन्द्र-शत्रुः निपातयित्वा हरि-सैन्यम् उग्रम् अस्माञ् शरैः अर्दयति प्रसक्तम्

Analysis

Word Lemma Parse
असौ अदस् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
लक्ष्मण लक्ष्मण pos=n,g=m,c=8,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
ब्रह्मास्त्रम् ब्रह्मास्त्र pos=n,g=n,c=2,n=s
आश्रित्य आश्रि pos=vi
सुर सुर pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
शत्रुः शत्रु pos=n,g=m,c=1,n=s
निपातयित्वा निपातय् pos=vi
हरि हरि pos=n,comp=y
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
उग्रम् उग्र pos=a,g=n,c=2,n=s
अस्माञ् मद् pos=n,g=m,c=2,n=p
शरैः शर pos=n,g=m,c=3,n=p
अर्दयति अर्दय् pos=v,p=3,n=s,l=lat
प्रसक्तम् प्रसञ्ज् pos=va,g=n,c=2,n=s,f=part