Original

स बाणवर्षैरभिवर्ष्यमाणो धारानिपातानिव तान्विचिन्त्य ।समीक्षमाणः परमाद्भुतश्री रामस्तदा लक्ष्मणमित्युवाच ॥ ४२ ॥

Segmented

स बाण-वर्षैः अभिवर्ष्यमाणो धार-निपातान् इव तान् विचिन्त्य समीक्षमाणः परम-अद्भुत-श्रीः रामः तदा लक्ष्मणम् इति उवाच

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
बाण बाण pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
अभिवर्ष्यमाणो अभिवर्षय् pos=va,g=m,c=1,n=s,f=part
धार धारा pos=n,comp=y
निपातान् निपात pos=n,g=m,c=2,n=p
इव इव pos=i
तान् तद् pos=n,g=m,c=2,n=p
विचिन्त्य विचिन्तय् pos=vi
समीक्षमाणः समीक्ष् pos=va,g=m,c=1,n=s,f=part
परम परम pos=a,comp=y
अद्भुत अद्भुत pos=a,comp=y
श्रीः श्री pos=n,g=m,c=1,n=s
रामः राम pos=n,g=m,c=1,n=s
तदा तदा pos=i
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
इति इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit