Original

स वै गदाभिर्हरियूथमुख्यान्निर्भिद्य बाणैस्तपनीयपुङ्खैः ।ववर्ष रामं शरवृष्टिजालैः सलक्ष्मणं भास्कररश्मिकल्पैः ॥ ४१ ॥

Segmented

स वै गदाभिः हरि-यूथ-मुख्यान् निर्भिद्य बाणैः तपनीय-पुङ्खैः ववर्ष रामम् शर-वृष्टि-जालैः स लक्ष्मणम् भास्कर-रश्मि-कल्पैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
गदाभिः गदा pos=n,g=f,c=3,n=p
हरि हरि pos=n,comp=y
यूथ यूथ pos=n,comp=y
मुख्यान् मुख्य pos=a,g=m,c=2,n=p
निर्भिद्य निर्भिद् pos=vi
बाणैः बाण pos=n,g=m,c=3,n=p
तपनीय तपनीय pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
ववर्ष वृष् pos=v,p=3,n=s,l=lit
रामम् राम pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
वृष्टि वृष्टि pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p
pos=i
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
भास्कर भास्कर pos=n,comp=y
रश्मि रश्मि pos=n,comp=y
कल्पैः कल्प pos=a,g=n,c=3,n=p