Original

प्रासैः शूलैः शितैर्बाणैरिन्द्रजिन्मन्त्रसंहितैः ।विव्याध हरिशार्दूलान्सर्वांस्तान्राक्षसोत्तमः ॥ ४० ॥

Segmented

प्रासैः शूलैः शितैः बाणैः इन्द्रजित् मन्त्र-संहितैः विव्याध हरि-शार्दूलान् सर्वान् तान् राक्षस-उत्तमः

Analysis

Word Lemma Parse
प्रासैः प्रास pos=n,g=m,c=3,n=p
शूलैः शूल pos=n,g=m,c=3,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=1,n=s
मन्त्र मन्त्र pos=n,comp=y
संहितैः संधा pos=va,g=m,c=3,n=p,f=part
विव्याध व्यध् pos=v,p=3,n=s,l=lit
हरि हरि pos=n,comp=y
शार्दूलान् शार्दूल pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
राक्षस राक्षस pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s