Original

न तात मोहं प्रतिगन्तुमर्हसि यत्रेन्द्रजिज्जीवति राक्षसेन्द्र ।नेन्द्रारिबाणाभिहतो हि कश्चित्प्राणान्समर्थः समरेऽभिधर्तुम् ॥ ४ ॥

Segmented

न तात मोहम् प्रतिगन्तुम् अर्हसि यत्र इन्द्रजित् जीवति राक्षस-इन्द्र न इन्द्र-अरि-बाण-अभिहतः हि कश्चित् प्राणान् समर्थः समरे ऽभिधर्तुम्

Analysis

Word Lemma Parse
pos=i
तात तात pos=n,g=m,c=8,n=s
मोहम् मोह pos=n,g=m,c=2,n=s
प्रतिगन्तुम् प्रतिगम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
यत्र यत्र pos=i
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=1,n=s
जीवति जीव् pos=v,p=3,n=s,l=lat
राक्षस राक्षस pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
pos=i
इन्द्र इन्द्र pos=n,comp=y
अरि अरि pos=n,comp=y
बाण बाण pos=n,comp=y
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
समर्थः समर्थ pos=a,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
ऽभिधर्तुम् अभिधृ pos=vi