Original

मैन्दं च द्विविदं नीलं गवाक्षं गजगोमुखौ ।केसरिं हरिलोमानं विद्युद्दंष्ट्रं च वानरम् ॥ ३८ ॥

Segmented

मैन्दम् च द्विविदम् नीलम् गवाक्षम् गज-गोमुखौ केसरिम् हरि-लोमानम् विद्युत्-दंष्ट्रम् च वानरम्

Analysis

Word Lemma Parse
मैन्दम् मैन्द pos=n,g=m,c=2,n=s
pos=i
द्विविदम् द्विविद pos=n,g=m,c=2,n=s
नीलम् नील pos=n,g=m,c=2,n=s
गवाक्षम् गवाक्ष pos=n,g=m,c=2,n=s
गज गज pos=n,comp=y
गोमुखौ गोमुख pos=n,g=m,c=2,n=d
केसरिम् केशरि pos=n,g=m,c=2,n=s
हरि हरि pos=a,comp=y
लोमानम् लोमन् pos=n,g=m,c=2,n=s
विद्युत् विद्युत् pos=n,comp=y
दंष्ट्रम् दंष्ट्र pos=n,g=m,c=2,n=s
pos=i
वानरम् वानर pos=n,g=m,c=2,n=s