Original

हनूमन्तं च सुग्रीवमङ्गदं गन्धमादनम् ।जाम्बवन्तं सुषेणं च वेगदर्शिनमेव च ॥ ३७ ॥

Segmented

हनूमन्तम् च सुग्रीवम् अङ्गदम् गन्धमादनम् जाम्बवन्तम् सुषेणम् च वेगदर्शिनम् एव च

Analysis

Word Lemma Parse
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
pos=i
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
अङ्गदम् अङ्गद pos=n,g=m,c=2,n=s
गन्धमादनम् गन्धमादन pos=n,g=m,c=2,n=s
जाम्बवन्तम् जाम्बवन्त् pos=n,g=m,c=2,n=s
सुषेणम् सुषेण pos=n,g=m,c=2,n=s
pos=i
वेगदर्शिनम् वेगदर्शिन् pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i