Original

उदीक्षमाणा गगनं केचिन्नेत्रेषु ताडिताः ।शरैर्विविशुरन्योन्यं पेतुश्च जगतीतले ॥ ३६ ॥

Segmented

उदीक्षमाणा गगनम् केचिन् नेत्रेषु ताडिताः शरैः विविशुः अन्योन्यम् पेतुः च जगती-तले

Analysis

Word Lemma Parse
उदीक्षमाणा उदीक्ष् pos=va,g=f,c=1,n=s,f=part
गगनम् गगन pos=n,g=n,c=2,n=s
केचिन् कश्चित् pos=n,g=m,c=1,n=p
नेत्रेषु नेत्र pos=n,g=m,c=7,n=p
ताडिताः ताडय् pos=va,g=m,c=1,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
विविशुः विश् pos=v,p=3,n=p,l=lit
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
पेतुः पत् pos=v,p=3,n=p,l=lit
pos=i
जगती जगती pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s