Original

अन्योन्यमभिसर्पन्तो निनदन्तश्च विस्वरम् ।राक्षसेन्द्रास्त्रनिर्भिन्ना निपेतुर्वानरर्षभाः ॥ ३५ ॥

Segmented

अन्योन्यम् अभिसर्पन्तो निनद् च विस्वरम् राक्षस-इन्द्र-अस्त्र-निर्भिन्नाः निपेतुः वानर-ऋषभाः

Analysis

Word Lemma Parse
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिसर्पन्तो अभिसृप् pos=va,g=m,c=1,n=p,f=part
निनद् निनद् pos=va,g=m,c=1,n=p,f=part
pos=i
विस्वरम् विस्वर pos=a,g=n,c=2,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
निर्भिन्नाः निर्भिद् pos=va,g=m,c=1,n=p,f=part
निपेतुः निपत् pos=v,p=3,n=p,l=lit
वानर वानर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p