Original

स शूलनिस्त्रिंश परश्वधानि व्याविध्य दीप्तानलसंनिभानि ।सविस्फुलिङ्गोज्ज्वलपावकानि ववर्ष तीव्रं प्लवगेन्द्रसैन्ये ॥ ३३ ॥

Segmented

स शूल-निस्त्रिंश-परश्वधानि व्याविध्य दीप्त-अनल-संनिभानि स विस्फुलिङ्ग-उज्ज्वल-पावकानि ववर्ष तीव्रम् प्लवग-इन्द्र-सैन्ये

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शूल शूल pos=n,comp=y
निस्त्रिंश निस्त्रिंश pos=n,comp=y
परश्वधानि परश्वध pos=n,g=n,c=2,n=p
व्याविध्य व्याव्यध् pos=vi
दीप्त दीप् pos=va,comp=y,f=part
अनल अनल pos=n,comp=y
संनिभानि संनिभ pos=a,g=n,c=2,n=p
pos=i
विस्फुलिङ्ग विस्फुलिङ्ग pos=n,comp=y
उज्ज्वल उज्ज्वल pos=a,comp=y
पावकानि पावक pos=n,g=n,c=2,n=p
ववर्ष वृष् pos=v,p=3,n=s,l=lit
तीव्रम् तीव्र pos=a,g=n,c=2,n=s
प्लवग प्लवग pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
सैन्ये सैन्य pos=n,g=n,c=7,n=s