Original

ततः स रक्षोऽधिपतिर्महात्मा सर्वा दिशो बाणगणैः शिताग्रैः ।प्रच्छादयामास रविप्रकाशैर्विषादयामास च वानरेन्द्रान् ॥ ३२ ॥

Segmented

ततः स रक्षः-अधिपतिः महात्मा सर्वा दिशो बाण-गणैः शित-अग्रैः प्रच्छादयामास रवि-प्रकाशैः विषादयामास च वानर-इन्द्रान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
रक्षः रक्षस् pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
सर्वा सर्व pos=n,g=f,c=2,n=p
दिशो दिश् pos=n,g=f,c=2,n=p
बाण बाण pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
शित शा pos=va,comp=y,f=part
अग्रैः अग्र pos=n,g=m,c=3,n=p
प्रच्छादयामास प्रच्छादय् pos=v,p=3,n=s,l=lit
रवि रवि pos=n,comp=y
प्रकाशैः प्रकाश pos=n,g=m,c=3,n=p
विषादयामास विषादय् pos=v,p=3,n=s,l=lit
pos=i
वानर वानर pos=n,comp=y
इन्द्रान् इन्द्र pos=n,g=m,c=2,n=p