Original

ते केवलं संददृशुः शिताग्रान्बाणान्रणे वानरवाहिनीषु ।माया निगूढं च सुरेन्द्रशत्रुं न चात्र तं राक्षसमभ्यपश्यन् ॥ ३१ ॥

Segmented

ते केवलम् संददृशुः शित-अग्रान् बाणान् रणे वानर-वाहिनीषु माया-निगूढम् च सुर-इन्द्र-शत्रुम् न च अत्र तम् राक्षसम् अभ्यपश्यन्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
केवलम् केवलम् pos=i
संददृशुः संदृश् pos=v,p=3,n=p,l=lit
शित शा pos=va,comp=y,f=part
अग्रान् अग्र pos=n,g=m,c=2,n=p
बाणान् बाण pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
वानर वानर pos=n,comp=y
वाहिनीषु वाहिनी pos=n,g=f,c=7,n=p
माया माया pos=n,comp=y
निगूढम् निगुह् pos=va,g=m,c=2,n=s,f=part
pos=i
सुर सुर pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
pos=i
pos=i
अत्र अत्र pos=i
तम् तद् pos=n,g=m,c=2,n=s
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
अभ्यपश्यन् अभिपश् pos=v,p=3,n=p,l=lan