Original

ततस्तु राजानमुदीक्ष्य दीनं शोकार्णवे संपरिपुप्लुवानम् ।अथर्षभो राक्षसराजसूनुरथेन्द्रजिद्वाक्यमिदं बभाषे ॥ ३ ॥

Segmented

ततस् तु राजानम् उदीक्ष्य दीनम् शोक-अर्णवे संपरिपुप्लुवानम् अथ ऋषभः राक्षस-राज-सूनुः अथ इन्द्रजित् वाक्यम् इदम् बभाषे

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
उदीक्ष्य उदीक्ष् pos=vi
दीनम् दीन pos=a,g=m,c=2,n=s
शोक शोक pos=n,comp=y
अर्णवे अर्णव pos=n,g=m,c=7,n=s
संपरिपुप्लुवानम् सम्परिप्लु pos=va,g=m,c=2,n=s,f=part
अथ अथ pos=i
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
राज राजन् pos=n,comp=y
सूनुः सूनु pos=n,g=m,c=1,n=s
अथ अथ pos=i
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
बभाषे भाष् pos=v,p=3,n=s,l=lit