Original

स सैन्यमुत्सृज्य समेत्य तूर्णं महारणे वानरवाहिनीषु ।अदृश्यमानः शरजालमुग्रं ववर्ष नीलाम्बुधरो यथाम्बु ॥ २९ ॥

Segmented

स सैन्यम् उत्सृज्य समेत्य तूर्णम् महा-रणे वानर-वाहिनीषु अदृश्यमानः शर-जालम् उग्रम् ववर्ष नील-अम्बुधरः यथा अंबु

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
समेत्य समे pos=vi
तूर्णम् तूर्णम् pos=i
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
वानर वानर pos=n,comp=y
वाहिनीषु वाहिनी pos=n,g=f,c=7,n=p
अदृश्यमानः अदृश्यमान pos=a,g=m,c=1,n=s
शर शर pos=n,comp=y
जालम् जाल pos=n,g=n,c=2,n=s
उग्रम् उग्र pos=a,g=n,c=2,n=s
ववर्ष वृष् pos=v,p=3,n=s,l=lit
नील नील pos=a,comp=y
अम्बुधरः अम्बुधर pos=n,g=m,c=1,n=s
यथा यथा pos=i
अंबु अम्बु pos=n,g=n,c=2,n=s