Original

स पावकं पावकदीप्ततेजा हुत्वा महेन्द्रप्रतिमप्रभावः ।सचापबाणासिरथाश्वसूतः खेऽन्तर्दध आत्मानमचिन्त्यरूपः ॥ २८ ॥

Segmented

स पावकम् पावक-दीप्त-तेजाः हुत्वा महा-इन्द्र-प्रतिम-प्रभावः स चाप-बाण-असि-रथ-अश्व-सूतः खे ऽन्तर्दध आत्मानम् अचिन्त्य-रूपः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पावकम् पावक pos=n,g=m,c=2,n=s
पावक पावक pos=n,comp=y
दीप्त दीप् pos=va,comp=y,f=part
तेजाः तेजस् pos=n,g=m,c=1,n=s
हुत्वा हु pos=vi
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
प्रतिम प्रतिम pos=a,comp=y
प्रभावः प्रभाव pos=n,g=m,c=1,n=s
pos=i
चाप चाप pos=n,comp=y
बाण बाण pos=n,comp=y
असि असि pos=n,comp=y
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
सूतः सूत pos=n,g=m,c=1,n=s
खे pos=n,g=n,c=7,n=s
ऽन्तर्दध अन्तर्धा pos=v,p=3,n=s,l=lit
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अचिन्त्य अचिन्त्य pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s