Original

तस्मिन्नाहूयमानेऽस्त्रे हूयमाने च पावके ।सार्कग्रहेन्दु नक्षत्रं वितत्रास नभस्तलम् ॥ २७ ॥

Segmented

तस्मिन्न् आहूयमाने ऽस्त्रे हूयमाने च पावके स अर्क-ग्रह-इन्दु-नक्षत्रम् वितत्रास नभस्तलम्

Analysis

Word Lemma Parse
तस्मिन्न् तद् pos=n,g=n,c=7,n=s
आहूयमाने आहु pos=va,g=n,c=7,n=s,f=part
ऽस्त्रे अस्त्र pos=n,g=n,c=7,n=s
हूयमाने हु pos=va,g=m,c=7,n=s,f=part
pos=i
पावके पावक pos=n,g=m,c=7,n=s
pos=i
अर्क अर्क pos=n,comp=y
ग्रह ग्रह pos=n,comp=y
इन्दु इन्दु pos=n,comp=y
नक्षत्रम् नक्षत्र pos=n,g=n,c=1,n=s
वितत्रास वित्रस् pos=v,p=3,n=s,l=lit
नभस्तलम् नभस्तल pos=n,g=n,c=1,n=s