Original

सोऽस्त्रमाहारयामास ब्राह्ममस्त्रविदां वरः ।धनुश्चात्मरथं चैव सर्वं तत्राभ्यमन्त्रयत् ॥ २६ ॥

Segmented

सो ऽस्त्रम् आहारयामास ब्राह्मम् अस्त्र-विदाम् वरः धनुः च आत्म-रथम् च एव सर्वम् तत्र अभ्यमन्त्रयत्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
आहारयामास आहारय् pos=v,p=3,n=s,l=lit
ब्राह्मम् ब्राह्म pos=a,g=n,c=2,n=s
अस्त्र अस्त्र pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
pos=i
आत्म आत्मन् pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
अभ्यमन्त्रयत् अभिमन्त्रय् pos=v,p=3,n=s,l=lan