Original

प्रदक्षिणावर्तशिखस्तप्तकाञ्चनसंनिभः ।हविस्तत्प्रतिजग्राह पावकः स्वयमुत्थितः ॥ २५ ॥

Segmented

प्रदक्षिण-आवर्त-शिखः तप्त-काञ्चन-संनिभः हविः तत् प्रतिजग्राह पावकः स्वयम् उत्थितः

Analysis

Word Lemma Parse
प्रदक्षिण प्रदक्षिण pos=a,comp=y
आवर्त आवर्त pos=n,comp=y
शिखः शिखा pos=n,g=m,c=1,n=s
तप्त तप् pos=va,comp=y,f=part
काञ्चन काञ्चन pos=n,comp=y
संनिभः संनिभ pos=a,g=m,c=1,n=s
हविः हविस् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
पावकः पावक pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part