Original

सकृदेव समिद्धस्य विधूमस्य महार्चिषः ।बभूवुस्तानि लिङ्गानि विजयं यान्यदर्शयन् ॥ २४ ॥

Segmented

सकृद् एव समिद्धस्य विधूमस्य महा-अर्चिस् बभूवुः तानि लिङ्गानि विजयम् यानि अदर्शयन्

Analysis

Word Lemma Parse
सकृद् सकृत् pos=i
एव एव pos=i
समिद्धस्य समिन्ध् pos=va,g=m,c=6,n=s,f=part
विधूमस्य विधूम pos=a,g=m,c=6,n=s
महा महत् pos=a,comp=y
अर्चिस् अर्चिस् pos=n,g=m,c=6,n=s
बभूवुः भू pos=v,p=3,n=p,l=lit
तानि तद् pos=n,g=n,c=1,n=p
लिङ्गानि लिङ्ग pos=n,g=n,c=1,n=p
विजयम् विजय pos=n,g=m,c=2,n=s
यानि यद् pos=n,g=n,c=1,n=p
अदर्शयन् दर्शय् pos=v,p=3,n=p,l=lan