Original

स तत्राग्निं समास्तीर्य शरपत्रैः सतोमरैः ।छागस्य सर्वकृष्णस्य गलं जग्राह जीवतः ॥ २३ ॥

Segmented

स तत्र अग्निम् समास्तीर्य शर-पत्रैः स तोमरैः छागस्य सर्व-कृष्णस्य गलम् जग्राह जीवतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
अग्निम् अग्नि pos=n,g=m,c=2,n=s
समास्तीर्य समास्तृ pos=vi
शर शर pos=n,comp=y
पत्रैः पत्त्र pos=n,g=n,c=3,n=p
pos=i
तोमरैः तोमर pos=n,g=n,c=3,n=p
छागस्य छाग pos=n,g=m,c=6,n=s
सर्व सर्व pos=n,comp=y
कृष्णस्य कृष्ण pos=a,g=m,c=6,n=s
गलम् गल pos=n,g=m,c=2,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
जीवतः जीव् pos=va,g=m,c=6,n=s,f=part