Original

शस्त्राणि शरपत्राणि समिधोऽथ विभीतकः ।लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा ॥ २२ ॥

Segmented

शस्त्राणि शर-पत्त्रानि समिधो ऽथ विभीतकः लोहितानि च वासांसि स्रुवम् कार्ष्णायसम् तथा

Analysis

Word Lemma Parse
शस्त्राणि शस्त्र pos=n,g=n,c=1,n=p
शर शर pos=n,comp=y
पत्त्रानि पत्त्र pos=n,g=n,c=1,n=p
समिधो समिध् pos=n,g=f,c=1,n=p
ऽथ अथ pos=i
विभीतकः विभीतक pos=n,g=m,c=1,n=s
लोहितानि लोहित pos=a,g=n,c=1,n=p
pos=i
वासांसि वासस् pos=n,g=n,c=1,n=p
स्रुवम् स्रुव pos=n,g=m,c=2,n=s
कार्ष्णायसम् कार्ष्णायस pos=a,g=m,c=2,n=s
तथा तथा pos=i