Original

स हविर्जालसंस्कारैर्माल्यगन्धपुरस्कृतैः ।जुहुवे पावकं तत्र राक्षसेन्द्रः प्रतापवान् ॥ २१ ॥

Segmented

स हविः-जाल-संस्कारैः माल्य-गन्ध-पुरस्कृतैः जुहुवे पावकम् तत्र राक्षस-इन्द्रः प्रतापवान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हविः हविस् pos=n,comp=y
जाल जाल pos=n,comp=y
संस्कारैः संस्कार pos=n,g=m,c=3,n=p
माल्य माल्य pos=n,comp=y
गन्ध गन्ध pos=n,comp=y
पुरस्कृतैः पुरस्कृ pos=va,g=m,c=3,n=p,f=part
जुहुवे हु pos=v,p=3,n=s,l=lit
पावकम् पावक pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
राक्षस राक्षस pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s