Original

ततस्तु हुतभोक्तारं हुतभुक्सदृशप्रभः ।जुहुवे राक्षसश्रेष्ठो मन्त्रवद्विधिवत्तदा ॥ २० ॥

Segmented

ततस् तु हुत-भोक्तारम् हुतभुज्-सदृश-प्रभः जुहुवे राक्षस-श्रेष्ठः मन्त्रवद् विधिवत् तदा

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
हुत हुत pos=n,comp=y
भोक्तारम् भोक्तृ pos=n,g=m,c=2,n=s
हुतभुज् हुतभुज् pos=n,comp=y
सदृश सदृश pos=a,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s
जुहुवे हु pos=v,p=3,n=s,l=lit
राक्षस राक्षस pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
मन्त्रवद् मन्त्रवत् pos=i
विधिवत् विधिवत् pos=i
तदा तदा pos=i