Original

ततो हतांस्तान्सहसा निशम्य राजा मुमोहाश्रुपरिप्लुताक्षः ।पुत्रक्षयं भ्रातृवधं च घोरं विचिन्त्य राजा विपुलं प्रदध्यौ ॥ २ ॥

Segmented

ततो हताम् तान् सहसा निशम्य राजा मुमोह अश्रु-परिप्लुत-अक्षः पुत्र-क्षयम् भ्रातृ-वधम् च घोरम् विचिन्त्य राजा विपुलम् प्रदध्यौ

Analysis

Word Lemma Parse
ततो ततस् pos=i
हताम् हन् pos=va,g=m,c=2,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
सहसा सहस् pos=n,g=n,c=3,n=s
निशम्य निशामय् pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
मुमोह मुह् pos=v,p=3,n=s,l=lit
अश्रु अश्रु pos=n,comp=y
परिप्लुत परिप्लु pos=va,comp=y,f=part
अक्षः अक्ष pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
भ्रातृ भ्रातृ pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
pos=i
घोरम् घोर pos=a,g=m,c=2,n=s
विचिन्त्य विचिन्तय् pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
विपुलम् विपुल pos=a,g=n,c=2,n=s
प्रदध्यौ प्रध्या pos=v,p=3,n=s,l=lit