Original

तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य महाशिषः ।रथेनाश्वयुजा वीरः शीघ्रं गत्वा निकुम्भिलाम् ॥ १८ ॥

Segmented

तथा उक्तवान् राक्षस-इन्द्रेण प्रतिगृह्य महा-आशिषः रथेन अश्व-युजा वीरः शीघ्रम् गत्वा निकुम्भिलाम्

Analysis

Word Lemma Parse
तथा तथा pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
राक्षस राक्षस pos=n,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
प्रतिगृह्य प्रतिग्रह् pos=vi
महा महत् pos=a,comp=y
आशिषः आशिस् pos=n,g=f,c=2,n=p
रथेन रथ pos=n,g=m,c=3,n=s
अश्व अश्व pos=n,comp=y
युजा युज् pos=a,g=m,c=3,n=s
वीरः वीर pos=n,g=m,c=1,n=s
शीघ्रम् शीघ्रम् pos=i
गत्वा गम् pos=vi
निकुम्भिलाम् निकुम्भिल pos=n,g=f,c=2,n=s