Original

त्वमप्रतिरथः पुत्र जितस्ते युधि वासवः ।किं पुनर्मानुषं धृष्यं न वधिष्यसि राघवम् ॥ १७ ॥

Segmented

त्वम् अप्रतिरथः पुत्र जितः ते युधि वासवः किम् पुनः मानुषम् धृष्यम् न वधिष्यसि राघवम्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
अप्रतिरथः अप्रतिरथ pos=a,g=m,c=1,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
जितः जि pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
युधि युध् pos=n,g=f,c=7,n=s
वासवः वासव pos=n,g=m,c=1,n=s
किम् किम् pos=i
पुनः पुनर् pos=i
मानुषम् मानुष pos=n,g=m,c=2,n=s
धृष्यम् धृष्य pos=a,g=m,c=2,n=s
pos=i
वधिष्यसि वध् pos=v,p=2,n=s,l=lrt
राघवम् राघव pos=n,g=m,c=2,n=s