Original

स तु दृष्ट्वा विनिर्यान्तं बलेन महता वृतम् ।राक्षसाधिपतिः श्रीमान्रावणः पुत्रमब्रवीत् ॥ १६ ॥

Segmented

स तु दृष्ट्वा विनिर्यान्तम् बलेन महता वृतम् राक्षस-अधिपतिः श्रीमान् रावणः पुत्रम् अब्रवीत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
दृष्ट्वा दृश् pos=vi
विनिर्यान्तम् विनिर्या pos=va,g=m,c=2,n=s,f=part
बलेन बल pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
वृतम् वृ pos=va,g=m,c=2,n=s,f=part
राक्षस राक्षस pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
रावणः रावण pos=n,g=m,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan