Original

ततस्त्विन्द्रजिता लङ्का सूर्यप्रतिमतेजसा ।रराजाप्रतिवीर्येण द्यौरिवार्केण भास्वता ॥ १५ ॥

Segmented

ततस् तु इन्द्रजित् लङ्का सूर्य-प्रतिम-तेजसा रराज अप्रतिवीर्येन द्यौः इव अर्केण भास्वता

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=3,n=s
लङ्का लङ्का pos=n,g=f,c=1,n=s
सूर्य सूर्य pos=n,comp=y
प्रतिम प्रतिम pos=a,comp=y
तेजसा तेजस् pos=n,g=m,c=3,n=s
रराज राज् pos=v,p=3,n=s,l=lit
अप्रतिवीर्येन अप्रतिवीर्य pos=a,g=m,c=3,n=s
द्यौः दिव् pos=n,g=,c=1,n=s
इव इव pos=i
अर्केण अर्क pos=n,g=m,c=3,n=s
भास्वता भास्वत् pos=a,g=m,c=3,n=s