Original

अवीज्यत ततो वीरो हैमैर्हेमविभूषितैः ।चारुचामरमुख्यैश्च मुख्यः सर्वधनुष्मताम् ॥ १४ ॥

Segmented

अवीज्यत ततो वीरो हैमैः हेम-विभूषितैः चारु-चामर-मुख्यैः च मुख्यः सर्व-धनुष्मताम्

Analysis

Word Lemma Parse
अवीज्यत वीज् pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
वीरो वीर pos=n,g=m,c=1,n=s
हैमैः हैम pos=a,g=n,c=3,n=p
हेम हेमन् pos=n,comp=y
विभूषितैः विभूषय् pos=va,g=n,c=3,n=p,f=part
चारु चारु pos=a,comp=y
चामर चामर pos=n,comp=y
मुख्यैः मुख्य pos=a,g=n,c=3,n=p
pos=i
मुख्यः मुख्य pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
धनुष्मताम् धनुष्मत् pos=a,g=m,c=6,n=p