Original

स शङ्खनिनदैर्भीमैर्भेरीणां च महास्वनैः ।जगाम त्रिदशेन्द्रारिः स्तूयमानो निशाचरैः ॥ १२ ॥

Segmented

स शङ्ख-निनदैः भीमैः भेरीणाम् च महा-स्वनैः जगाम त्रिदश-इन्द्र-अरिः स्तूयमानो निशाचरैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शङ्ख शङ्ख pos=n,comp=y
निनदैः निनद pos=n,g=m,c=3,n=p
भीमैः भीम pos=a,g=m,c=3,n=p
भेरीणाम् भेरी pos=n,g=f,c=6,n=p
pos=i
महा महत् pos=a,comp=y
स्वनैः स्वन pos=n,g=m,c=3,n=p
जगाम गम् pos=v,p=3,n=s,l=lit
त्रिदश त्रिदश pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
अरिः अरि pos=n,g=m,c=1,n=s
स्तूयमानो स्तु pos=va,g=m,c=1,n=s,f=part
निशाचरैः निशाचर pos=n,g=m,c=3,n=p